A 447-5 Tulasī(vivāhavidhi)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/5
Title: Tulasī[vivāhavidhi]
Dimensions: 25 x 10.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/346
Remarks:


Reel No. A 447-5 Inventory No. 79286

Title Tulasīvivāhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.8 cm

Folios 2

Lines per Folio 10–12

Place of Deposit NAK

Accession No. 2/346

Manuscript Features

Exp. 4 is empty.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha śrītulasīvivāhavidhānaṃ ||

pāṃcarātre || vasiṣṭa uvāca ||

vivāhaṃ saṃpravakṣāmi śrītulasyā yathāvidhi ||

yathoktaṃ paṃcarātrai vai bahmaṇā bhāṣitaṃ purā ||

ādhāv eva vanasthā+ tulaśīṃ(!) svagṛhe pi vā. ||

māsatrayeṇa pūrṇena tato yajanam ārabhet. ||

saumyāyane prakarttavyaṃ guru[ḥ] śūkrodayas tathā. ||

athavā kārttike māsi bhīṣmapaṃcadiṣu vā. || (!)

vivāhikeṣu rakṣeṣu pūrṇa(!)māyāṃ viśeṣataḥ ||

maṃḍapaṃ kārayet tatra kuṃḍaṃ vedīṃ ca vai punaḥ ||

śāṃtikaṃ ca prakarttavyaṃ mātṛṇāṃ sthāpanaṃ tathā. ||

śāṃtikamaṃtrasvastivācanaṃ || (exp. 2 1–5)

End

brahmaṇe vṛṣabhaṃ dadyād ācāryyaṃ paridhāyya ca. ||

gāṃ padaṃ ca tathā śayyām ācāryāya pradāpayet. ||

ṛtvigbhyo dāpayed vastraṃ tebhyo dadyāc ca dakṣiṇāṃ ||

evaṃ prapūjitā devī viṣnunā ca samarppayet. ||

ājanmā(!)pārjitaṃ pāpaṃ darśanena praṇaśyati ||

vyāpaye tulasīyas tu sevaye[c] ca prayatnataḥ ||

pratiṣṭhāpya yathoktena viṣṇunā saha mānavaḥ ||

samokṣaṃ labhate jaṃtu[r] nātra kāryā vicāraṇeti || (exp. 3b 7–10)

Colophon

iti śrīpāṃcarātrogamoktaṃ tulasīpāṇigrahaṇavidhānam. || śubham (exp. 3v10–11)

Microfilm Details

Reel No. A 447/5

Date of Filming 20-11-1927

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 09-11-2009

Bibliography