A 447-5 Tulasī(vivāhavidhi)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/5
Title: Tulasī[vivāhavidhi]
Dimensions: 25 x 10.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/346
Remarks:
Reel No. A 447-5 Inventory No. 79286
Title Tulasīvivāhavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.8 cm
Folios 2
Lines per Folio 10–12
Place of Deposit NAK
Accession No. 2/346
Manuscript Features
Exp. 4 is empty.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha śrītulasīvivāhavidhānaṃ ||
pāṃcarātre || vasiṣṭa uvāca ||
vivāhaṃ saṃpravakṣāmi śrītulasyā yathāvidhi ||
yathoktaṃ paṃcarātrai vai bahmaṇā bhāṣitaṃ purā ||
ādhāv eva vanasthā+ tulaśīṃ(!) svagṛhe pi vā. ||
māsatrayeṇa pūrṇena tato yajanam ārabhet. ||
saumyāyane prakarttavyaṃ guru[ḥ] śūkrodayas tathā. ||
athavā kārttike māsi bhīṣmapaṃcadiṣu vā. || (!)
vivāhikeṣu rakṣeṣu pūrṇa(!)māyāṃ viśeṣataḥ ||
maṃḍapaṃ kārayet tatra kuṃḍaṃ vedīṃ ca vai punaḥ ||
śāṃtikaṃ ca prakarttavyaṃ mātṛṇāṃ sthāpanaṃ tathā. ||
śāṃtikamaṃtrasvastivācanaṃ || (exp. 2 1–5)
End
brahmaṇe vṛṣabhaṃ dadyād ācāryyaṃ paridhāyya ca. ||
gāṃ padaṃ ca tathā śayyām ācāryāya pradāpayet. ||
ṛtvigbhyo dāpayed vastraṃ tebhyo dadyāc ca dakṣiṇāṃ ||
evaṃ prapūjitā devī viṣnunā ca samarppayet. ||
ājanmā(!)pārjitaṃ pāpaṃ darśanena praṇaśyati ||
vyāpaye tulasīyas tu sevaye[c] ca prayatnataḥ ||
pratiṣṭhāpya yathoktena viṣṇunā saha mānavaḥ ||
samokṣaṃ labhate jaṃtu[r] nātra kāryā vicāraṇeti || (exp. 3b 7–10)
Colophon
iti śrīpāṃcarātrogamoktaṃ tulasīpāṇigrahaṇavidhānam. || śubham (exp. 3v10–11)
Microfilm Details
Reel No. A 447/5
Date of Filming 20-11-1927
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 09-11-2009
Bibliography